Declension table of ?vīradattagṛhapatiparipṛcchā

Deva

FeminineSingularDualPlural
Nominativevīradattagṛhapatiparipṛcchā vīradattagṛhapatiparipṛcche vīradattagṛhapatiparipṛcchāḥ
Vocativevīradattagṛhapatiparipṛcche vīradattagṛhapatiparipṛcche vīradattagṛhapatiparipṛcchāḥ
Accusativevīradattagṛhapatiparipṛcchām vīradattagṛhapatiparipṛcche vīradattagṛhapatiparipṛcchāḥ
Instrumentalvīradattagṛhapatiparipṛcchayā vīradattagṛhapatiparipṛcchābhyām vīradattagṛhapatiparipṛcchābhiḥ
Dativevīradattagṛhapatiparipṛcchāyai vīradattagṛhapatiparipṛcchābhyām vīradattagṛhapatiparipṛcchābhyaḥ
Ablativevīradattagṛhapatiparipṛcchāyāḥ vīradattagṛhapatiparipṛcchābhyām vīradattagṛhapatiparipṛcchābhyaḥ
Genitivevīradattagṛhapatiparipṛcchāyāḥ vīradattagṛhapatiparipṛcchayoḥ vīradattagṛhapatiparipṛcchānām
Locativevīradattagṛhapatiparipṛcchāyām vīradattagṛhapatiparipṛcchayoḥ vīradattagṛhapatiparipṛcchāsu

Adverb -vīradattagṛhapatiparipṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria