Declension table of ?vīradāman

Deva

MasculineSingularDualPlural
Nominativevīradāmā vīradāmānau vīradāmānaḥ
Vocativevīradāman vīradāmānau vīradāmānaḥ
Accusativevīradāmānam vīradāmānau vīradāmnaḥ
Instrumentalvīradāmnā vīradāmabhyām vīradāmabhiḥ
Dativevīradāmne vīradāmabhyām vīradāmabhyaḥ
Ablativevīradāmnaḥ vīradāmabhyām vīradāmabhyaḥ
Genitivevīradāmnaḥ vīradāmnoḥ vīradāmnām
Locativevīradāmni vīradāmani vīradāmnoḥ vīradāmasu

Compound vīradāma -

Adverb -vīradāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria