Declension table of ?vīracakṣuṣmatā

Deva

FeminineSingularDualPlural
Nominativevīracakṣuṣmatā vīracakṣuṣmate vīracakṣuṣmatāḥ
Vocativevīracakṣuṣmate vīracakṣuṣmate vīracakṣuṣmatāḥ
Accusativevīracakṣuṣmatām vīracakṣuṣmate vīracakṣuṣmatāḥ
Instrumentalvīracakṣuṣmatayā vīracakṣuṣmatābhyām vīracakṣuṣmatābhiḥ
Dativevīracakṣuṣmatāyai vīracakṣuṣmatābhyām vīracakṣuṣmatābhyaḥ
Ablativevīracakṣuṣmatāyāḥ vīracakṣuṣmatābhyām vīracakṣuṣmatābhyaḥ
Genitivevīracakṣuṣmatāyāḥ vīracakṣuṣmatayoḥ vīracakṣuṣmatānām
Locativevīracakṣuṣmatāyām vīracakṣuṣmatayoḥ vīracakṣuṣmatāsu

Adverb -vīracakṣuṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria