Declension table of ?vīracakṣuṣmat

Deva

NeuterSingularDualPlural
Nominativevīracakṣuṣmat vīracakṣuṣmantī vīracakṣuṣmatī vīracakṣuṣmanti
Vocativevīracakṣuṣmat vīracakṣuṣmantī vīracakṣuṣmatī vīracakṣuṣmanti
Accusativevīracakṣuṣmat vīracakṣuṣmantī vīracakṣuṣmatī vīracakṣuṣmanti
Instrumentalvīracakṣuṣmatā vīracakṣuṣmadbhyām vīracakṣuṣmadbhiḥ
Dativevīracakṣuṣmate vīracakṣuṣmadbhyām vīracakṣuṣmadbhyaḥ
Ablativevīracakṣuṣmataḥ vīracakṣuṣmadbhyām vīracakṣuṣmadbhyaḥ
Genitivevīracakṣuṣmataḥ vīracakṣuṣmatoḥ vīracakṣuṣmatām
Locativevīracakṣuṣmati vīracakṣuṣmatoḥ vīracakṣuṣmatsu

Adverb -vīracakṣuṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria