Declension table of ?vīracakṣuṣmat

Deva

MasculineSingularDualPlural
Nominativevīracakṣuṣmān vīracakṣuṣmantau vīracakṣuṣmantaḥ
Vocativevīracakṣuṣman vīracakṣuṣmantau vīracakṣuṣmantaḥ
Accusativevīracakṣuṣmantam vīracakṣuṣmantau vīracakṣuṣmataḥ
Instrumentalvīracakṣuṣmatā vīracakṣuṣmadbhyām vīracakṣuṣmadbhiḥ
Dativevīracakṣuṣmate vīracakṣuṣmadbhyām vīracakṣuṣmadbhyaḥ
Ablativevīracakṣuṣmataḥ vīracakṣuṣmadbhyām vīracakṣuṣmadbhyaḥ
Genitivevīracakṣuṣmataḥ vīracakṣuṣmatoḥ vīracakṣuṣmatām
Locativevīracakṣuṣmati vīracakṣuṣmatoḥ vīracakṣuṣmatsu

Compound vīracakṣuṣmat -

Adverb -vīracakṣuṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria