Declension table of ?vīrabhūpati

Deva

MasculineSingularDualPlural
Nominativevīrabhūpatiḥ vīrabhūpatī vīrabhūpatayaḥ
Vocativevīrabhūpate vīrabhūpatī vīrabhūpatayaḥ
Accusativevīrabhūpatim vīrabhūpatī vīrabhūpatīn
Instrumentalvīrabhūpatinā vīrabhūpatibhyām vīrabhūpatibhiḥ
Dativevīrabhūpataye vīrabhūpatibhyām vīrabhūpatibhyaḥ
Ablativevīrabhūpateḥ vīrabhūpatibhyām vīrabhūpatibhyaḥ
Genitivevīrabhūpateḥ vīrabhūpatyoḥ vīrabhūpatīnām
Locativevīrabhūpatau vīrabhūpatyoḥ vīrabhūpatiṣu

Compound vīrabhūpati -

Adverb -vīrabhūpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria