Declension table of ?vīrabhūpatiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vīrabhūpatiḥ | vīrabhūpatī | vīrabhūpatayaḥ |
Vocative | vīrabhūpate | vīrabhūpatī | vīrabhūpatayaḥ |
Accusative | vīrabhūpatim | vīrabhūpatī | vīrabhūpatīn |
Instrumental | vīrabhūpatinā | vīrabhūpatibhyām | vīrabhūpatibhiḥ |
Dative | vīrabhūpataye | vīrabhūpatibhyām | vīrabhūpatibhyaḥ |
Ablative | vīrabhūpateḥ | vīrabhūpatibhyām | vīrabhūpatibhyaḥ |
Genitive | vīrabhūpateḥ | vīrabhūpatyoḥ | vīrabhūpatīnām |
Locative | vīrabhūpatau | vīrabhūpatyoḥ | vīrabhūpatiṣu |