Declension table of vīrabhuja

Deva

MasculineSingularDualPlural
Nominativevīrabhujaḥ vīrabhujau vīrabhujāḥ
Vocativevīrabhuja vīrabhujau vīrabhujāḥ
Accusativevīrabhujam vīrabhujau vīrabhujān
Instrumentalvīrabhujena vīrabhujābhyām vīrabhujaiḥ vīrabhujebhiḥ
Dativevīrabhujāya vīrabhujābhyām vīrabhujebhyaḥ
Ablativevīrabhujāt vīrabhujābhyām vīrabhujebhyaḥ
Genitivevīrabhujasya vīrabhujayoḥ vīrabhujānām
Locativevīrabhuje vīrabhujayoḥ vīrabhujeṣu

Compound vīrabhuja -

Adverb -vīrabhujam -vīrabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria