Declension table of ?vīrabhadradevacampū

Deva

FeminineSingularDualPlural
Nominativevīrabhadradevacampūḥ vīrabhadradevacampuvau vīrabhadradevacampuvaḥ
Vocativevīrabhadradevacampūḥ vīrabhadradevacampu vīrabhadradevacampuvau vīrabhadradevacampuvaḥ
Accusativevīrabhadradevacampuvam vīrabhadradevacampuvau vīrabhadradevacampuvaḥ
Instrumentalvīrabhadradevacampuvā vīrabhadradevacampūbhyām vīrabhadradevacampūbhiḥ
Dativevīrabhadradevacampuvai vīrabhadradevacampuve vīrabhadradevacampūbhyām vīrabhadradevacampūbhyaḥ
Ablativevīrabhadradevacampuvāḥ vīrabhadradevacampuvaḥ vīrabhadradevacampūbhyām vīrabhadradevacampūbhyaḥ
Genitivevīrabhadradevacampuvāḥ vīrabhadradevacampuvaḥ vīrabhadradevacampuvoḥ vīrabhadradevacampūnām vīrabhadradevacampuvām
Locativevīrabhadradevacampuvi vīrabhadradevacampuvām vīrabhadradevacampuvoḥ vīrabhadradevacampūṣu

Compound vīrabhadradevacampū -

Adverb -vīrabhadradevacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria