Declension table of ?vīrabhadradeva

Deva

MasculineSingularDualPlural
Nominativevīrabhadradevaḥ vīrabhadradevau vīrabhadradevāḥ
Vocativevīrabhadradeva vīrabhadradevau vīrabhadradevāḥ
Accusativevīrabhadradevam vīrabhadradevau vīrabhadradevān
Instrumentalvīrabhadradevena vīrabhadradevābhyām vīrabhadradevaiḥ vīrabhadradevebhiḥ
Dativevīrabhadradevāya vīrabhadradevābhyām vīrabhadradevebhyaḥ
Ablativevīrabhadradevāt vīrabhadradevābhyām vīrabhadradevebhyaḥ
Genitivevīrabhadradevasya vīrabhadradevayoḥ vīrabhadradevānām
Locativevīrabhadradeve vīrabhadradevayoḥ vīrabhadradeveṣu

Compound vīrabhadradeva -

Adverb -vīrabhadradevam -vīrabhadradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria