Declension table of ?vīrabhāva

Deva

MasculineSingularDualPlural
Nominativevīrabhāvaḥ vīrabhāvau vīrabhāvāḥ
Vocativevīrabhāva vīrabhāvau vīrabhāvāḥ
Accusativevīrabhāvam vīrabhāvau vīrabhāvān
Instrumentalvīrabhāveṇa vīrabhāvābhyām vīrabhāvaiḥ vīrabhāvebhiḥ
Dativevīrabhāvāya vīrabhāvābhyām vīrabhāvebhyaḥ
Ablativevīrabhāvāt vīrabhāvābhyām vīrabhāvebhyaḥ
Genitivevīrabhāvasya vīrabhāvayoḥ vīrabhāvāṇām
Locativevīrabhāve vīrabhāvayoḥ vīrabhāveṣu

Compound vīrabhāva -

Adverb -vīrabhāvam -vīrabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria