Declension table of ?vīrabhānu

Deva

MasculineSingularDualPlural
Nominativevīrabhānuḥ vīrabhānū vīrabhānavaḥ
Vocativevīrabhāno vīrabhānū vīrabhānavaḥ
Accusativevīrabhānum vīrabhānū vīrabhānūn
Instrumentalvīrabhānunā vīrabhānubhyām vīrabhānubhiḥ
Dativevīrabhānave vīrabhānubhyām vīrabhānubhyaḥ
Ablativevīrabhānoḥ vīrabhānubhyām vīrabhānubhyaḥ
Genitivevīrabhānoḥ vīrabhānvoḥ vīrabhānūnām
Locativevīrabhānau vīrabhānvoḥ vīrabhānuṣu

Compound vīrabhānu -

Adverb -vīrabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria