Declension table of ?vīrāpura

Deva

NeuterSingularDualPlural
Nominativevīrāpuram vīrāpure vīrāpurāṇi
Vocativevīrāpura vīrāpure vīrāpurāṇi
Accusativevīrāpuram vīrāpure vīrāpurāṇi
Instrumentalvīrāpureṇa vīrāpurābhyām vīrāpuraiḥ
Dativevīrāpurāya vīrāpurābhyām vīrāpurebhyaḥ
Ablativevīrāpurāt vīrāpurābhyām vīrāpurebhyaḥ
Genitivevīrāpurasya vīrāpurayoḥ vīrāpurāṇām
Locativevīrāpure vīrāpurayoḥ vīrāpureṣu

Compound vīrāpura -

Adverb -vīrāpuram -vīrāpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria