Declension table of ?vīrānanda

Deva

MasculineSingularDualPlural
Nominativevīrānandaḥ vīrānandau vīrānandāḥ
Vocativevīrānanda vīrānandau vīrānandāḥ
Accusativevīrānandam vīrānandau vīrānandān
Instrumentalvīrānandena vīrānandābhyām vīrānandaiḥ vīrānandebhiḥ
Dativevīrānandāya vīrānandābhyām vīrānandebhyaḥ
Ablativevīrānandāt vīrānandābhyām vīrānandebhyaḥ
Genitivevīrānandasya vīrānandayoḥ vīrānandānām
Locativevīrānande vīrānandayoḥ vīrānandeṣu

Compound vīrānanda -

Adverb -vīrānandam -vīrānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria