Declension table of ?vīrāmla

Deva

MasculineSingularDualPlural
Nominativevīrāmlaḥ vīrāmlau vīrāmlāḥ
Vocativevīrāmla vīrāmlau vīrāmlāḥ
Accusativevīrāmlam vīrāmlau vīrāmlān
Instrumentalvīrāmlena vīrāmlābhyām vīrāmlaiḥ vīrāmlebhiḥ
Dativevīrāmlāya vīrāmlābhyām vīrāmlebhyaḥ
Ablativevīrāmlāt vīrāmlābhyām vīrāmlebhyaḥ
Genitivevīrāmlasya vīrāmlayoḥ vīrāmlānām
Locativevīrāmle vīrāmlayoḥ vīrāmleṣu

Compound vīrāmla -

Adverb -vīrāmlam -vīrāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria