Declension table of ?vīrākhya

Deva

MasculineSingularDualPlural
Nominativevīrākhyaḥ vīrākhyau vīrākhyāḥ
Vocativevīrākhya vīrākhyau vīrākhyāḥ
Accusativevīrākhyam vīrākhyau vīrākhyān
Instrumentalvīrākhyeṇa vīrākhyābhyām vīrākhyaiḥ vīrākhyebhiḥ
Dativevīrākhyāya vīrākhyābhyām vīrākhyebhyaḥ
Ablativevīrākhyāt vīrākhyābhyām vīrākhyebhyaḥ
Genitivevīrākhyasya vīrākhyayoḥ vīrākhyāṇām
Locativevīrākhye vīrākhyayoḥ vīrākhyeṣu

Compound vīrākhya -

Adverb -vīrākhyam -vīrākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria