Declension table of ?vīrākṣaramālāviruda

Deva

NeuterSingularDualPlural
Nominativevīrākṣaramālāvirudam vīrākṣaramālāvirude vīrākṣaramālāvirudāni
Vocativevīrākṣaramālāviruda vīrākṣaramālāvirude vīrākṣaramālāvirudāni
Accusativevīrākṣaramālāvirudam vīrākṣaramālāvirude vīrākṣaramālāvirudāni
Instrumentalvīrākṣaramālāvirudena vīrākṣaramālāvirudābhyām vīrākṣaramālāvirudaiḥ
Dativevīrākṣaramālāvirudāya vīrākṣaramālāvirudābhyām vīrākṣaramālāvirudebhyaḥ
Ablativevīrākṣaramālāvirudāt vīrākṣaramālāvirudābhyām vīrākṣaramālāvirudebhyaḥ
Genitivevīrākṣaramālāvirudasya vīrākṣaramālāvirudayoḥ vīrākṣaramālāvirudānām
Locativevīrākṣaramālāvirude vīrākṣaramālāvirudayoḥ vīrākṣaramālāvirudeṣu

Compound vīrākṣaramālāviruda -

Adverb -vīrākṣaramālāvirudam -vīrākṣaramālāvirudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria