Declension table of ?vīrādhvan

Deva

MasculineSingularDualPlural
Nominativevīrādhvā vīrādhvānau vīrādhvānaḥ
Vocativevīrādhvan vīrādhvānau vīrādhvānaḥ
Accusativevīrādhvānam vīrādhvānau vīrādhvanaḥ
Instrumentalvīrādhvanā vīrādhvabhyām vīrādhvabhiḥ
Dativevīrādhvane vīrādhvabhyām vīrādhvabhyaḥ
Ablativevīrādhvanaḥ vīrādhvabhyām vīrādhvabhyaḥ
Genitivevīrādhvanaḥ vīrādhvanoḥ vīrādhvanām
Locativevīrādhvani vīrādhvanoḥ vīrādhvasu

Compound vīrādhva -

Adverb -vīrādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria