Declension table of ?vīkṣyā

Deva

FeminineSingularDualPlural
Nominativevīkṣyā vīkṣye vīkṣyāḥ
Vocativevīkṣye vīkṣye vīkṣyāḥ
Accusativevīkṣyām vīkṣye vīkṣyāḥ
Instrumentalvīkṣyayā vīkṣyābhyām vīkṣyābhiḥ
Dativevīkṣyāyai vīkṣyābhyām vīkṣyābhyaḥ
Ablativevīkṣyāyāḥ vīkṣyābhyām vīkṣyābhyaḥ
Genitivevīkṣyāyāḥ vīkṣyayoḥ vīkṣyāṇām
Locativevīkṣyāyām vīkṣyayoḥ vīkṣyāsu

Adverb -vīkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria