Declension table of ?vīkṣya

Deva

NeuterSingularDualPlural
Nominativevīkṣyam vīkṣye vīkṣyāṇi
Vocativevīkṣya vīkṣye vīkṣyāṇi
Accusativevīkṣyam vīkṣye vīkṣyāṇi
Instrumentalvīkṣyeṇa vīkṣyābhyām vīkṣyaiḥ
Dativevīkṣyāya vīkṣyābhyām vīkṣyebhyaḥ
Ablativevīkṣyāt vīkṣyābhyām vīkṣyebhyaḥ
Genitivevīkṣyasya vīkṣyayoḥ vīkṣyāṇām
Locativevīkṣye vīkṣyayoḥ vīkṣyeṣu

Compound vīkṣya -

Adverb -vīkṣyam -vīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria