Declension table of ?vīkṣitrī

Deva

FeminineSingularDualPlural
Nominativevīkṣitrī vīkṣitryau vīkṣitryaḥ
Vocativevīkṣitri vīkṣitryau vīkṣitryaḥ
Accusativevīkṣitrīm vīkṣitryau vīkṣitrīḥ
Instrumentalvīkṣitryā vīkṣitrībhyām vīkṣitrībhiḥ
Dativevīkṣitryai vīkṣitrībhyām vīkṣitrībhyaḥ
Ablativevīkṣitryāḥ vīkṣitrībhyām vīkṣitrībhyaḥ
Genitivevīkṣitryāḥ vīkṣitryoḥ vīkṣitrīṇām
Locativevīkṣitryām vīkṣitryoḥ vīkṣitrīṣu

Compound vīkṣitri - vīkṣitrī -

Adverb -vīkṣitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria