Declension table of ?vīkṣitavya

Deva

NeuterSingularDualPlural
Nominativevīkṣitavyam vīkṣitavye vīkṣitavyāni
Vocativevīkṣitavya vīkṣitavye vīkṣitavyāni
Accusativevīkṣitavyam vīkṣitavye vīkṣitavyāni
Instrumentalvīkṣitavyena vīkṣitavyābhyām vīkṣitavyaiḥ
Dativevīkṣitavyāya vīkṣitavyābhyām vīkṣitavyebhyaḥ
Ablativevīkṣitavyāt vīkṣitavyābhyām vīkṣitavyebhyaḥ
Genitivevīkṣitavyasya vīkṣitavyayoḥ vīkṣitavyānām
Locativevīkṣitavye vīkṣitavyayoḥ vīkṣitavyeṣu

Compound vīkṣitavya -

Adverb -vīkṣitavyam -vīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria