Declension table of ?vīkṣitavya

Deva

MasculineSingularDualPlural
Nominativevīkṣitavyaḥ vīkṣitavyau vīkṣitavyāḥ
Vocativevīkṣitavya vīkṣitavyau vīkṣitavyāḥ
Accusativevīkṣitavyam vīkṣitavyau vīkṣitavyān
Instrumentalvīkṣitavyena vīkṣitavyābhyām vīkṣitavyaiḥ vīkṣitavyebhiḥ
Dativevīkṣitavyāya vīkṣitavyābhyām vīkṣitavyebhyaḥ
Ablativevīkṣitavyāt vīkṣitavyābhyām vīkṣitavyebhyaḥ
Genitivevīkṣitavyasya vīkṣitavyayoḥ vīkṣitavyānām
Locativevīkṣitavye vīkṣitavyayoḥ vīkṣitavyeṣu

Compound vīkṣitavya -

Adverb -vīkṣitavyam -vīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria