Declension table of ?vīkṣitṛ

Deva

MasculineSingularDualPlural
Nominativevīkṣitā vīkṣitārau vīkṣitāraḥ
Vocativevīkṣitaḥ vīkṣitārau vīkṣitāraḥ
Accusativevīkṣitāram vīkṣitārau vīkṣitṝn
Instrumentalvīkṣitrā vīkṣitṛbhyām vīkṣitṛbhiḥ
Dativevīkṣitre vīkṣitṛbhyām vīkṣitṛbhyaḥ
Ablativevīkṣituḥ vīkṣitṛbhyām vīkṣitṛbhyaḥ
Genitivevīkṣituḥ vīkṣitroḥ vīkṣitṝṇām
Locativevīkṣitari vīkṣitroḥ vīkṣitṛṣu

Compound vīkṣitṛ -

Adverb -vīkṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria