Declension table of ?vīkṣāpannā

Deva

FeminineSingularDualPlural
Nominativevīkṣāpannā vīkṣāpanne vīkṣāpannāḥ
Vocativevīkṣāpanne vīkṣāpanne vīkṣāpannāḥ
Accusativevīkṣāpannām vīkṣāpanne vīkṣāpannāḥ
Instrumentalvīkṣāpannayā vīkṣāpannābhyām vīkṣāpannābhiḥ
Dativevīkṣāpannāyai vīkṣāpannābhyām vīkṣāpannābhyaḥ
Ablativevīkṣāpannāyāḥ vīkṣāpannābhyām vīkṣāpannābhyaḥ
Genitivevīkṣāpannāyāḥ vīkṣāpannayoḥ vīkṣāpannānām
Locativevīkṣāpannāyām vīkṣāpannayoḥ vīkṣāpannāsu

Adverb -vīkṣāpannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria