Declension table of ?vīkṣāpanna

Deva

MasculineSingularDualPlural
Nominativevīkṣāpannaḥ vīkṣāpannau vīkṣāpannāḥ
Vocativevīkṣāpanna vīkṣāpannau vīkṣāpannāḥ
Accusativevīkṣāpannam vīkṣāpannau vīkṣāpannān
Instrumentalvīkṣāpannena vīkṣāpannābhyām vīkṣāpannaiḥ vīkṣāpannebhiḥ
Dativevīkṣāpannāya vīkṣāpannābhyām vīkṣāpannebhyaḥ
Ablativevīkṣāpannāt vīkṣāpannābhyām vīkṣāpannebhyaḥ
Genitivevīkṣāpannasya vīkṣāpannayoḥ vīkṣāpannānām
Locativevīkṣāpanne vīkṣāpannayoḥ vīkṣāpanneṣu

Compound vīkṣāpanna -

Adverb -vīkṣāpannam -vīkṣāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria