Declension table of ?vīkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativevīkṣaṇīyā vīkṣaṇīye vīkṣaṇīyāḥ
Vocativevīkṣaṇīye vīkṣaṇīye vīkṣaṇīyāḥ
Accusativevīkṣaṇīyām vīkṣaṇīye vīkṣaṇīyāḥ
Instrumentalvīkṣaṇīyayā vīkṣaṇīyābhyām vīkṣaṇīyābhiḥ
Dativevīkṣaṇīyāyai vīkṣaṇīyābhyām vīkṣaṇīyābhyaḥ
Ablativevīkṣaṇīyāyāḥ vīkṣaṇīyābhyām vīkṣaṇīyābhyaḥ
Genitivevīkṣaṇīyāyāḥ vīkṣaṇīyayoḥ vīkṣaṇīyānām
Locativevīkṣaṇīyāyām vīkṣaṇīyayoḥ vīkṣaṇīyāsu

Adverb -vīkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria