Declension table of ?vīkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativevīkṣaṇīyam vīkṣaṇīye vīkṣaṇīyāni
Vocativevīkṣaṇīya vīkṣaṇīye vīkṣaṇīyāni
Accusativevīkṣaṇīyam vīkṣaṇīye vīkṣaṇīyāni
Instrumentalvīkṣaṇīyena vīkṣaṇīyābhyām vīkṣaṇīyaiḥ
Dativevīkṣaṇīyāya vīkṣaṇīyābhyām vīkṣaṇīyebhyaḥ
Ablativevīkṣaṇīyāt vīkṣaṇīyābhyām vīkṣaṇīyebhyaḥ
Genitivevīkṣaṇīyasya vīkṣaṇīyayoḥ vīkṣaṇīyānām
Locativevīkṣaṇīye vīkṣaṇīyayoḥ vīkṣaṇīyeṣu

Compound vīkṣaṇīya -

Adverb -vīkṣaṇīyam -vīkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria