Declension table of ?vīkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativevīkṣaṇīyaḥ vīkṣaṇīyau vīkṣaṇīyāḥ
Vocativevīkṣaṇīya vīkṣaṇīyau vīkṣaṇīyāḥ
Accusativevīkṣaṇīyam vīkṣaṇīyau vīkṣaṇīyān
Instrumentalvīkṣaṇīyena vīkṣaṇīyābhyām vīkṣaṇīyaiḥ vīkṣaṇīyebhiḥ
Dativevīkṣaṇīyāya vīkṣaṇīyābhyām vīkṣaṇīyebhyaḥ
Ablativevīkṣaṇīyāt vīkṣaṇīyābhyām vīkṣaṇīyebhyaḥ
Genitivevīkṣaṇīyasya vīkṣaṇīyayoḥ vīkṣaṇīyānām
Locativevīkṣaṇīye vīkṣaṇīyayoḥ vīkṣaṇīyeṣu

Compound vīkṣaṇīya -

Adverb -vīkṣaṇīyam -vīkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria