Declension table of ?vīkṣa

Deva

NeuterSingularDualPlural
Nominativevīkṣam vīkṣe vīkṣāṇi
Vocativevīkṣa vīkṣe vīkṣāṇi
Accusativevīkṣam vīkṣe vīkṣāṇi
Instrumentalvīkṣeṇa vīkṣābhyām vīkṣaiḥ
Dativevīkṣāya vīkṣābhyām vīkṣebhyaḥ
Ablativevīkṣāt vīkṣābhyām vīkṣebhyaḥ
Genitivevīkṣasya vīkṣayoḥ vīkṣāṇām
Locativevīkṣe vīkṣayoḥ vīkṣeṣu

Compound vīkṣa -

Adverb -vīkṣam -vīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria