Declension table of ?vīkṣa

Deva

MasculineSingularDualPlural
Nominativevīkṣaḥ vīkṣau vīkṣāḥ
Vocativevīkṣa vīkṣau vīkṣāḥ
Accusativevīkṣam vīkṣau vīkṣān
Instrumentalvīkṣeṇa vīkṣābhyām vīkṣaiḥ vīkṣebhiḥ
Dativevīkṣāya vīkṣābhyām vīkṣebhyaḥ
Ablativevīkṣāt vīkṣābhyām vīkṣebhyaḥ
Genitivevīkṣasya vīkṣayoḥ vīkṣāṇām
Locativevīkṣe vīkṣayoḥ vīkṣeṣu

Compound vīkṣa -

Adverb -vīkṣam -vīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria