Declension table of ?vīkṛḍa

Deva

MasculineSingularDualPlural
Nominativevīkṛḍaḥ vīkṛḍau vīkṛḍāḥ
Vocativevīkṛḍa vīkṛḍau vīkṛḍāḥ
Accusativevīkṛḍam vīkṛḍau vīkṛḍān
Instrumentalvīkṛḍena vīkṛḍābhyām vīkṛḍaiḥ vīkṛḍebhiḥ
Dativevīkṛḍāya vīkṛḍābhyām vīkṛḍebhyaḥ
Ablativevīkṛḍāt vīkṛḍābhyām vīkṛḍebhyaḥ
Genitivevīkṛḍasya vīkṛḍayoḥ vīkṛḍānām
Locativevīkṛḍe vīkṛḍayoḥ vīkṛḍeṣu

Compound vīkṛḍa -

Adverb -vīkṛḍam -vīkṛḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria