Declension table of ?vījitā

Deva

FeminineSingularDualPlural
Nominativevījitā vījite vījitāḥ
Vocativevījite vījite vījitāḥ
Accusativevījitām vījite vījitāḥ
Instrumentalvījitayā vījitābhyām vījitābhiḥ
Dativevījitāyai vījitābhyām vījitābhyaḥ
Ablativevījitāyāḥ vījitābhyām vījitābhyaḥ
Genitivevījitāyāḥ vījitayoḥ vījitānām
Locativevījitāyām vījitayoḥ vījitāsu

Adverb -vījitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria