Declension table of ?vījana

Deva

NeuterSingularDualPlural
Nominativevījanam vījane vījanāni
Vocativevījana vījane vījanāni
Accusativevījanam vījane vījanāni
Instrumentalvījanena vījanābhyām vījanaiḥ
Dativevījanāya vījanābhyām vījanebhyaḥ
Ablativevījanāt vījanābhyām vījanebhyaḥ
Genitivevījanasya vījanayoḥ vījanānām
Locativevījane vījanayoḥ vījaneṣu

Compound vījana -

Adverb -vījanam -vījanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria