Declension table of ?vījana

Deva

MasculineSingularDualPlural
Nominativevījanaḥ vījanau vījanāḥ
Vocativevījana vījanau vījanāḥ
Accusativevījanam vījanau vījanān
Instrumentalvījanena vījanābhyām vījanaiḥ vījanebhiḥ
Dativevījanāya vījanābhyām vījanebhyaḥ
Ablativevījanāt vījanābhyām vījanebhyaḥ
Genitivevījanasya vījanayoḥ vījanānām
Locativevījane vījanayoḥ vījaneṣu

Compound vījana -

Adverb -vījanam -vījanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria