Declension table of ?vīṅka

Deva

NeuterSingularDualPlural
Nominativevīṅkam vīṅke vīṅkāni
Vocativevīṅka vīṅke vīṅkāni
Accusativevīṅkam vīṅke vīṅkāni
Instrumentalvīṅkena vīṅkābhyām vīṅkaiḥ
Dativevīṅkāya vīṅkābhyām vīṅkebhyaḥ
Ablativevīṅkāt vīṅkābhyām vīṅkebhyaḥ
Genitivevīṅkasya vīṅkayoḥ vīṅkānām
Locativevīṅke vīṅkayoḥ vīṅkeṣu

Compound vīṅka -

Adverb -vīṅkam -vīṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria