Declension table of ?vīṅgita

Deva

NeuterSingularDualPlural
Nominativevīṅgitam vīṅgite vīṅgitāni
Vocativevīṅgita vīṅgite vīṅgitāni
Accusativevīṅgitam vīṅgite vīṅgitāni
Instrumentalvīṅgitena vīṅgitābhyām vīṅgitaiḥ
Dativevīṅgitāya vīṅgitābhyām vīṅgitebhyaḥ
Ablativevīṅgitāt vīṅgitābhyām vīṅgitebhyaḥ
Genitivevīṅgitasya vīṅgitayoḥ vīṅgitānām
Locativevīṅgite vīṅgitayoḥ vīṅgiteṣu

Compound vīṅgita -

Adverb -vīṅgitam -vīṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria