Declension table of ?vīṅgita

Deva

MasculineSingularDualPlural
Nominativevīṅgitaḥ vīṅgitau vīṅgitāḥ
Vocativevīṅgita vīṅgitau vīṅgitāḥ
Accusativevīṅgitam vīṅgitau vīṅgitān
Instrumentalvīṅgitena vīṅgitābhyām vīṅgitaiḥ vīṅgitebhiḥ
Dativevīṅgitāya vīṅgitābhyām vīṅgitebhyaḥ
Ablativevīṅgitāt vīṅgitābhyām vīṅgitebhyaḥ
Genitivevīṅgitasya vīṅgitayoḥ vīṅgitānām
Locativevīṅgite vīṅgitayoḥ vīṅgiteṣu

Compound vīṅgita -

Adverb -vīṅgitam -vīṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria