Declension table of ?vīdhrasamṛddhā

Deva

FeminineSingularDualPlural
Nominativevīdhrasamṛddhā vīdhrasamṛddhe vīdhrasamṛddhāḥ
Vocativevīdhrasamṛddhe vīdhrasamṛddhe vīdhrasamṛddhāḥ
Accusativevīdhrasamṛddhām vīdhrasamṛddhe vīdhrasamṛddhāḥ
Instrumentalvīdhrasamṛddhayā vīdhrasamṛddhābhyām vīdhrasamṛddhābhiḥ
Dativevīdhrasamṛddhāyai vīdhrasamṛddhābhyām vīdhrasamṛddhābhyaḥ
Ablativevīdhrasamṛddhāyāḥ vīdhrasamṛddhābhyām vīdhrasamṛddhābhyaḥ
Genitivevīdhrasamṛddhāyāḥ vīdhrasamṛddhayoḥ vīdhrasamṛddhānām
Locativevīdhrasamṛddhāyām vīdhrasamṛddhayoḥ vīdhrasamṛddhāsu

Adverb -vīdhrasamṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria