Declension table of ?vīdhrasamṛddha

Deva

NeuterSingularDualPlural
Nominativevīdhrasamṛddham vīdhrasamṛddhe vīdhrasamṛddhāni
Vocativevīdhrasamṛddha vīdhrasamṛddhe vīdhrasamṛddhāni
Accusativevīdhrasamṛddham vīdhrasamṛddhe vīdhrasamṛddhāni
Instrumentalvīdhrasamṛddhena vīdhrasamṛddhābhyām vīdhrasamṛddhaiḥ
Dativevīdhrasamṛddhāya vīdhrasamṛddhābhyām vīdhrasamṛddhebhyaḥ
Ablativevīdhrasamṛddhāt vīdhrasamṛddhābhyām vīdhrasamṛddhebhyaḥ
Genitivevīdhrasamṛddhasya vīdhrasamṛddhayoḥ vīdhrasamṛddhānām
Locativevīdhrasamṛddhe vīdhrasamṛddhayoḥ vīdhrasamṛddheṣu

Compound vīdhrasamṛddha -

Adverb -vīdhrasamṛddham -vīdhrasamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria