Declension table of ?vīdhrasamṛddha

Deva

MasculineSingularDualPlural
Nominativevīdhrasamṛddhaḥ vīdhrasamṛddhau vīdhrasamṛddhāḥ
Vocativevīdhrasamṛddha vīdhrasamṛddhau vīdhrasamṛddhāḥ
Accusativevīdhrasamṛddham vīdhrasamṛddhau vīdhrasamṛddhān
Instrumentalvīdhrasamṛddhena vīdhrasamṛddhābhyām vīdhrasamṛddhaiḥ vīdhrasamṛddhebhiḥ
Dativevīdhrasamṛddhāya vīdhrasamṛddhābhyām vīdhrasamṛddhebhyaḥ
Ablativevīdhrasamṛddhāt vīdhrasamṛddhābhyām vīdhrasamṛddhebhyaḥ
Genitivevīdhrasamṛddhasya vīdhrasamṛddhayoḥ vīdhrasamṛddhānām
Locativevīdhrasamṛddhe vīdhrasamṛddhayoḥ vīdhrasamṛddheṣu

Compound vīdhrasamṛddha -

Adverb -vīdhrasamṛddham -vīdhrasamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria