Declension table of vīci

Deva

FeminineSingularDualPlural
Nominativevīciḥ vīcī vīcayaḥ
Vocativevīce vīcī vīcayaḥ
Accusativevīcim vīcī vīcīḥ
Instrumentalvīcyā vīcibhyām vīcibhiḥ
Dativevīcyai vīcaye vīcibhyām vīcibhyaḥ
Ablativevīcyāḥ vīceḥ vīcibhyām vīcibhyaḥ
Genitivevīcyāḥ vīceḥ vīcyoḥ vīcīnām
Locativevīcyām vīcau vīcyoḥ vīciṣu

Compound vīci -

Adverb -vīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria