Declension table of ?vīṭikā

Deva

FeminineSingularDualPlural
Nominativevīṭikā vīṭike vīṭikāḥ
Vocativevīṭike vīṭike vīṭikāḥ
Accusativevīṭikām vīṭike vīṭikāḥ
Instrumentalvīṭikayā vīṭikābhyām vīṭikābhiḥ
Dativevīṭikāyai vīṭikābhyām vīṭikābhyaḥ
Ablativevīṭikāyāḥ vīṭikābhyām vīṭikābhyaḥ
Genitivevīṭikāyāḥ vīṭikayoḥ vīṭikānām
Locativevīṭikāyām vīṭikayoḥ vīṭikāsu

Adverb -vīṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria