Declension table of ?vīṇāśilpa

Deva

NeuterSingularDualPlural
Nominativevīṇāśilpam vīṇāśilpe vīṇāśilpāni
Vocativevīṇāśilpa vīṇāśilpe vīṇāśilpāni
Accusativevīṇāśilpam vīṇāśilpe vīṇāśilpāni
Instrumentalvīṇāśilpena vīṇāśilpābhyām vīṇāśilpaiḥ
Dativevīṇāśilpāya vīṇāśilpābhyām vīṇāśilpebhyaḥ
Ablativevīṇāśilpāt vīṇāśilpābhyām vīṇāśilpebhyaḥ
Genitivevīṇāśilpasya vīṇāśilpayoḥ vīṇāśilpānām
Locativevīṇāśilpe vīṇāśilpayoḥ vīṇāśilpeṣu

Compound vīṇāśilpa -

Adverb -vīṇāśilpam -vīṇāśilpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria