Declension table of ?vīṇāvatā

Deva

FeminineSingularDualPlural
Nominativevīṇāvatā vīṇāvate vīṇāvatāḥ
Vocativevīṇāvate vīṇāvate vīṇāvatāḥ
Accusativevīṇāvatām vīṇāvate vīṇāvatāḥ
Instrumentalvīṇāvatayā vīṇāvatābhyām vīṇāvatābhiḥ
Dativevīṇāvatāyai vīṇāvatābhyām vīṇāvatābhyaḥ
Ablativevīṇāvatāyāḥ vīṇāvatābhyām vīṇāvatābhyaḥ
Genitivevīṇāvatāyāḥ vīṇāvatayoḥ vīṇāvatānām
Locativevīṇāvatāyām vīṇāvatayoḥ vīṇāvatāsu

Adverb -vīṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria