Declension table of ?vīṇāvat

Deva

MasculineSingularDualPlural
Nominativevīṇāvān vīṇāvantau vīṇāvantaḥ
Vocativevīṇāvan vīṇāvantau vīṇāvantaḥ
Accusativevīṇāvantam vīṇāvantau vīṇāvataḥ
Instrumentalvīṇāvatā vīṇāvadbhyām vīṇāvadbhiḥ
Dativevīṇāvate vīṇāvadbhyām vīṇāvadbhyaḥ
Ablativevīṇāvataḥ vīṇāvadbhyām vīṇāvadbhyaḥ
Genitivevīṇāvataḥ vīṇāvatoḥ vīṇāvatām
Locativevīṇāvati vīṇāvatoḥ vīṇāvatsu

Compound vīṇāvat -

Adverb -vīṇāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria