Declension table of ?vīṇāvādya

Deva

NeuterSingularDualPlural
Nominativevīṇāvādyam vīṇāvādye vīṇāvādyāni
Vocativevīṇāvādya vīṇāvādye vīṇāvādyāni
Accusativevīṇāvādyam vīṇāvādye vīṇāvādyāni
Instrumentalvīṇāvādyena vīṇāvādyābhyām vīṇāvādyaiḥ
Dativevīṇāvādyāya vīṇāvādyābhyām vīṇāvādyebhyaḥ
Ablativevīṇāvādyāt vīṇāvādyābhyām vīṇāvādyebhyaḥ
Genitivevīṇāvādyasya vīṇāvādyayoḥ vīṇāvādyānām
Locativevīṇāvādye vīṇāvādyayoḥ vīṇāvādyeṣu

Compound vīṇāvādya -

Adverb -vīṇāvādyam -vīṇāvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria