Declension table of ?vīṇāvādana

Deva

NeuterSingularDualPlural
Nominativevīṇāvādanam vīṇāvādane vīṇāvādanāni
Vocativevīṇāvādana vīṇāvādane vīṇāvādanāni
Accusativevīṇāvādanam vīṇāvādane vīṇāvādanāni
Instrumentalvīṇāvādanena vīṇāvādanābhyām vīṇāvādanaiḥ
Dativevīṇāvādanāya vīṇāvādanābhyām vīṇāvādanebhyaḥ
Ablativevīṇāvādanāt vīṇāvādanābhyām vīṇāvādanebhyaḥ
Genitivevīṇāvādanasya vīṇāvādanayoḥ vīṇāvādanānām
Locativevīṇāvādane vīṇāvādanayoḥ vīṇāvādaneṣu

Compound vīṇāvādana -

Adverb -vīṇāvādanam -vīṇāvādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria