Declension table of ?vīṇāvādaka

Deva

MasculineSingularDualPlural
Nominativevīṇāvādakaḥ vīṇāvādakau vīṇāvādakāḥ
Vocativevīṇāvādaka vīṇāvādakau vīṇāvādakāḥ
Accusativevīṇāvādakam vīṇāvādakau vīṇāvādakān
Instrumentalvīṇāvādakena vīṇāvādakābhyām vīṇāvādakaiḥ vīṇāvādakebhiḥ
Dativevīṇāvādakāya vīṇāvādakābhyām vīṇāvādakebhyaḥ
Ablativevīṇāvādakāt vīṇāvādakābhyām vīṇāvādakebhyaḥ
Genitivevīṇāvādakasya vīṇāvādakayoḥ vīṇāvādakānām
Locativevīṇāvādake vīṇāvādakayoḥ vīṇāvādakeṣu

Compound vīṇāvādaka -

Adverb -vīṇāvādakam -vīṇāvādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria