Declension table of ?vīṇātantra

Deva

NeuterSingularDualPlural
Nominativevīṇātantram vīṇātantre vīṇātantrāṇi
Vocativevīṇātantra vīṇātantre vīṇātantrāṇi
Accusativevīṇātantram vīṇātantre vīṇātantrāṇi
Instrumentalvīṇātantreṇa vīṇātantrābhyām vīṇātantraiḥ
Dativevīṇātantrāya vīṇātantrābhyām vīṇātantrebhyaḥ
Ablativevīṇātantrāt vīṇātantrābhyām vīṇātantrebhyaḥ
Genitivevīṇātantrasya vīṇātantrayoḥ vīṇātantrāṇām
Locativevīṇātantre vīṇātantrayoḥ vīṇātantreṣu

Compound vīṇātantra -

Adverb -vīṇātantram -vīṇātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria