Declension table of ?vīṇārava

Deva

MasculineSingularDualPlural
Nominativevīṇāravaḥ vīṇāravau vīṇāravāḥ
Vocativevīṇārava vīṇāravau vīṇāravāḥ
Accusativevīṇāravam vīṇāravau vīṇāravān
Instrumentalvīṇāraveṇa vīṇāravābhyām vīṇāravaiḥ vīṇāravebhiḥ
Dativevīṇāravāya vīṇāravābhyām vīṇāravebhyaḥ
Ablativevīṇāravāt vīṇāravābhyām vīṇāravebhyaḥ
Genitivevīṇāravasya vīṇāravayoḥ vīṇāravāṇām
Locativevīṇārave vīṇāravayoḥ vīṇāraveṣu

Compound vīṇārava -

Adverb -vīṇāravam -vīṇāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria